E 1774-3(76) Durgatipariśodhananāmadhāraṇī

Manuscript culture infobox

Filmed in: E 1774/3
Title: Durgatipariśodhananāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Durgatipariśodhananāmadhāraṇī

Subject Bauddha; Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 2 (fol. 176v6‒177r6)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

❖ oṃ namo bhagavate aryya(!)śākyamunaye || oṃ namo bhagavate sarvvadurggatipariśodhanarājāya tathāgatāyārhante(!) samyaksaṃbuddhāya || tadyathā ||

oṃ śodhane śodhane śodhane viśodhane viśone(!) || mamaḥ(!) sarvvasatvānāṃ ca sarvvapāpaviśodhane śuddhe virahe sarvvakarmmāvaraṇāṇi viśuddhe svāhā ||

yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ dhāraṇī(!) akṣaraṃ vā padaṃm(!) vā sakalaṃ vā paryyavāpnoti | sa caturddaśakalpakoṭijātismaro bhavati | sarvvakarmmāvaraṇāni tasya kṣīyante śīghraṃm(!) avarttikasatvabhūmav āpnoti | yāvad ā bodhiniṣaṇḍanāt(?) puṇyaparikṣayaṃ na bhavati || ||

idam avocad bhagavānn ātmanās(!) te ca bhikṣavo bodhisatvā mahāsatvā sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvvaś ca loko bhagavato bhāṣitam abhyanandann iti || ||

āryyadurggatipariśodhananāmadhāraṇī samāpta(!) || || ye dharmmā ||

(fol. 176v6‒177r6)

Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 31-01-2012