E 1774-3(76) Durgatipariśodhananāmadhāraṇī
Manuscript culture infobox
Filmed in: E 1774/3
Title: Durgatipariśodhananāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:
Reel No. E 1774-3
Title Durgatipariśodhananāmadhāraṇī
Subject Bauddha; Dhāraṇī
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.6 x 8.2 cm
Folios 2 (fol. 176v6‒177r6)
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Owner / Deliverer Dharmaratnavajradharya (Kathmandu)
Accession No. E 34242
Manuscript Features
Excerpts
❖ oṃ namo bhagavate aryya(!)śākyamunaye || oṃ namo bhagavate sarvvadurggatipariśodhanarājāya tathāgatāyārhante(!) samyaksaṃbuddhāya || tadyathā ||
oṃ śodhane śodhane śodhane viśodhane viśone(!) || mamaḥ(!) sarvvasatvānāṃ ca sarvvapāpaviśodhane śuddhe virahe sarvvakarmmāvaraṇāṇi viśuddhe svāhā ||
yaḥ kaścit kulaputro vā kuladuhitā vā imāṃ dhāraṇī(!) akṣaraṃ vā padaṃm(!) vā sakalaṃ vā paryyavāpnoti | sa caturddaśakalpakoṭijātismaro bhavati | sarvvakarmmāvaraṇāni tasya kṣīyante śīghraṃm(!) avarttikasatvabhūmav āpnoti | yāvad ā bodhiniṣaṇḍanāt(?) puṇyaparikṣayaṃ na bhavati || ||
idam avocad bhagavānn ātmanās(!) te ca bhikṣavo bodhisatvā mahāsatvā sā ca sarvāvatī parṣat sadevamānuṣāsuragaruḍagandharvvaś ca loko bhagavato bhāṣitam abhyanandann iti || ||
āryyadurggatipariśodhananāmadhāraṇī samāpta(!) || || ye dharmmā ||
(fol. 176v6‒177r6)
Microfilm Details
Reel No. E 1774-3
Date of Filming 08-03-1985
Exposures 213
Used Copy Berlin
Type of Film negative
Catalogued by AN
Date 31-01-2012